Shabd Roop of Tithi (Ikarant Striling)


What is Shabd Roop of Tithi? Know below (शब्द रूप) shabd roop of tithi in sanskrit grammar. तिथि ke Ikarant Striling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमातिथिःतिथीतिथयः
द्वितीयातिथिम्तिथीतिथीः
तृतीयातिथ्यातिथीभ्याम्तिथिभिः
चर्तुथीतिथ्यै, तिथयेतिथीभ्याम्तिथिभ्यः
पन्चमीतिथ्याः, तिथेःतिथीभ्याम्तिथिभ्यः
षष्ठीतिथयाः, तिथेःतिथ्योःतिथीनाम्
सप्तमीतिथ्याम्, तिथौतिथ्योःतिथिषु
सम्बोधनहे तिथेहे तिथीहे तिथयः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Tum
(तुम)
Uma
(उमा - अकारान्त स्त्रीलिंग)
Unnati
(उन्नति - इकारान्त स्त्रीलिंग)
Upadhi
(उपाधि - इकारान्त पुंल्लिंग)
Uru
(उरु - उकारान्त पुंल्लिंग)
Vaach
(वाच् - स्त्रीलिंग)
Vadhu
(वधू)
Vah
(वह - नपुंसकलिंग)
Vah
(वह - पुंल्लिंग)
Vah
(वह - स्त्रीलिंग)
Vanar
(वानर)
Vanaspati
(वनस्पति - इकारान्त पुंल्लिंग)
Vani
(वाणी - स्त्रीलिंग)
Vani
(वाणी)
Vanij
(वणिज्)
Vari
(वारि)
Vayu
(वायु - उकारान्त पुंल्लिंग)
Vipad
(विपद्)
Vishal
(विशाल - नपुंसकलिंग विशेषण)
Vishal
(विशाल - पुंल्लिंग विशेषण)
जानें कुछ नयी रोचक चीजे भी :